| Singular | Dual | Plural |
Nominative |
महेशबन्धुः
maheśabandhuḥ
|
महेशबन्धू
maheśabandhū
|
महेशबन्धवः
maheśabandhavaḥ
|
Vocative |
महेशबन्धो
maheśabandho
|
महेशबन्धू
maheśabandhū
|
महेशबन्धवः
maheśabandhavaḥ
|
Accusative |
महेशबन्धुम्
maheśabandhum
|
महेशबन्धू
maheśabandhū
|
महेशबन्धून्
maheśabandhūn
|
Instrumental |
महेशबन्धुना
maheśabandhunā
|
महेशबन्धुभ्याम्
maheśabandhubhyām
|
महेशबन्धुभिः
maheśabandhubhiḥ
|
Dative |
महेशबन्धवे
maheśabandhave
|
महेशबन्धुभ्याम्
maheśabandhubhyām
|
महेशबन्धुभ्यः
maheśabandhubhyaḥ
|
Ablative |
महेशबन्धोः
maheśabandhoḥ
|
महेशबन्धुभ्याम्
maheśabandhubhyām
|
महेशबन्धुभ्यः
maheśabandhubhyaḥ
|
Genitive |
महेशबन्धोः
maheśabandhoḥ
|
महेशबन्ध्वोः
maheśabandhvoḥ
|
महेशबन्धूनाम्
maheśabandhūnām
|
Locative |
महेशबन्धौ
maheśabandhau
|
महेशबन्ध्वोः
maheśabandhvoḥ
|
महेशबन्धुषु
maheśabandhuṣu
|