Sanskrit tools

Sanskrit declension


Declension of महेशबन्धु maheśabandhu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महेशबन्धुः maheśabandhuḥ
महेशबन्धू maheśabandhū
महेशबन्धवः maheśabandhavaḥ
Vocative महेशबन्धो maheśabandho
महेशबन्धू maheśabandhū
महेशबन्धवः maheśabandhavaḥ
Accusative महेशबन्धुम् maheśabandhum
महेशबन्धू maheśabandhū
महेशबन्धून् maheśabandhūn
Instrumental महेशबन्धुना maheśabandhunā
महेशबन्धुभ्याम् maheśabandhubhyām
महेशबन्धुभिः maheśabandhubhiḥ
Dative महेशबन्धवे maheśabandhave
महेशबन्धुभ्याम् maheśabandhubhyām
महेशबन्धुभ्यः maheśabandhubhyaḥ
Ablative महेशबन्धोः maheśabandhoḥ
महेशबन्धुभ्याम् maheśabandhubhyām
महेशबन्धुभ्यः maheśabandhubhyaḥ
Genitive महेशबन्धोः maheśabandhoḥ
महेशबन्ध्वोः maheśabandhvoḥ
महेशबन्धूनाम् maheśabandhūnām
Locative महेशबन्धौ maheśabandhau
महेशबन्ध्वोः maheśabandhvoḥ
महेशबन्धुषु maheśabandhuṣu