Sanskrit tools

Sanskrit declension


Declension of महेश्वरत्व maheśvaratva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महेश्वरत्वम् maheśvaratvam
महेश्वरत्वे maheśvaratve
महेश्वरत्वानि maheśvaratvāni
Vocative महेश्वरत्व maheśvaratva
महेश्वरत्वे maheśvaratve
महेश्वरत्वानि maheśvaratvāni
Accusative महेश्वरत्वम् maheśvaratvam
महेश्वरत्वे maheśvaratve
महेश्वरत्वानि maheśvaratvāni
Instrumental महेश्वरत्वेन maheśvaratvena
महेश्वरत्वाभ्याम् maheśvaratvābhyām
महेश्वरत्वैः maheśvaratvaiḥ
Dative महेश्वरत्वाय maheśvaratvāya
महेश्वरत्वाभ्याम् maheśvaratvābhyām
महेश्वरत्वेभ्यः maheśvaratvebhyaḥ
Ablative महेश्वरत्वात् maheśvaratvāt
महेश्वरत्वाभ्याम् maheśvaratvābhyām
महेश्वरत्वेभ्यः maheśvaratvebhyaḥ
Genitive महेश्वरत्वस्य maheśvaratvasya
महेश्वरत्वयोः maheśvaratvayoḥ
महेश्वरत्वानाम् maheśvaratvānām
Locative महेश्वरत्वे maheśvaratve
महेश्वरत्वयोः maheśvaratvayoḥ
महेश्वरत्वेषु maheśvaratveṣu