Sanskrit tools

Sanskrit declension


Declension of महेश्वरदत्त maheśvaradatta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महेश्वरदत्तः maheśvaradattaḥ
महेश्वरदत्तौ maheśvaradattau
महेश्वरदत्ताः maheśvaradattāḥ
Vocative महेश्वरदत्त maheśvaradatta
महेश्वरदत्तौ maheśvaradattau
महेश्वरदत्ताः maheśvaradattāḥ
Accusative महेश्वरदत्तम् maheśvaradattam
महेश्वरदत्तौ maheśvaradattau
महेश्वरदत्तान् maheśvaradattān
Instrumental महेश्वरदत्तेन maheśvaradattena
महेश्वरदत्ताभ्याम् maheśvaradattābhyām
महेश्वरदत्तैः maheśvaradattaiḥ
Dative महेश्वरदत्ताय maheśvaradattāya
महेश्वरदत्ताभ्याम् maheśvaradattābhyām
महेश्वरदत्तेभ्यः maheśvaradattebhyaḥ
Ablative महेश्वरदत्तात् maheśvaradattāt
महेश्वरदत्ताभ्याम् maheśvaradattābhyām
महेश्वरदत्तेभ्यः maheśvaradattebhyaḥ
Genitive महेश्वरदत्तस्य maheśvaradattasya
महेश्वरदत्तयोः maheśvaradattayoḥ
महेश्वरदत्तानाम् maheśvaradattānām
Locative महेश्वरदत्ते maheśvaradatte
महेश्वरदत्तयोः maheśvaradattayoḥ
महेश्वरदत्तेषु maheśvaradatteṣu