| Singular | Dual | Plural |
Nominative |
महेश्वरभट्टः
maheśvarabhaṭṭaḥ
|
महेश्वरभट्टौ
maheśvarabhaṭṭau
|
महेश्वरभट्टाः
maheśvarabhaṭṭāḥ
|
Vocative |
महेश्वरभट्ट
maheśvarabhaṭṭa
|
महेश्वरभट्टौ
maheśvarabhaṭṭau
|
महेश्वरभट्टाः
maheśvarabhaṭṭāḥ
|
Accusative |
महेश्वरभट्टम्
maheśvarabhaṭṭam
|
महेश्वरभट्टौ
maheśvarabhaṭṭau
|
महेश्वरभट्टान्
maheśvarabhaṭṭān
|
Instrumental |
महेश्वरभट्टेन
maheśvarabhaṭṭena
|
महेश्वरभट्टाभ्याम्
maheśvarabhaṭṭābhyām
|
महेश्वरभट्टैः
maheśvarabhaṭṭaiḥ
|
Dative |
महेश्वरभट्टाय
maheśvarabhaṭṭāya
|
महेश्वरभट्टाभ्याम्
maheśvarabhaṭṭābhyām
|
महेश्वरभट्टेभ्यः
maheśvarabhaṭṭebhyaḥ
|
Ablative |
महेश्वरभट्टात्
maheśvarabhaṭṭāt
|
महेश्वरभट्टाभ्याम्
maheśvarabhaṭṭābhyām
|
महेश्वरभट्टेभ्यः
maheśvarabhaṭṭebhyaḥ
|
Genitive |
महेश्वरभट्टस्य
maheśvarabhaṭṭasya
|
महेश्वरभट्टयोः
maheśvarabhaṭṭayoḥ
|
महेश्वरभट्टानाम्
maheśvarabhaṭṭānām
|
Locative |
महेश्वरभट्टे
maheśvarabhaṭṭe
|
महेश्वरभट्टयोः
maheśvarabhaṭṭayoḥ
|
महेश्वरभट्टेषु
maheśvarabhaṭṭeṣu
|