Sanskrit tools

Sanskrit declension


Declension of महेश्वरवैद्य maheśvaravaidya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महेश्वरवैद्यः maheśvaravaidyaḥ
महेश्वरवैद्यौ maheśvaravaidyau
महेश्वरवैद्याः maheśvaravaidyāḥ
Vocative महेश्वरवैद्य maheśvaravaidya
महेश्वरवैद्यौ maheśvaravaidyau
महेश्वरवैद्याः maheśvaravaidyāḥ
Accusative महेश्वरवैद्यम् maheśvaravaidyam
महेश्वरवैद्यौ maheśvaravaidyau
महेश्वरवैद्यान् maheśvaravaidyān
Instrumental महेश्वरवैद्येन maheśvaravaidyena
महेश्वरवैद्याभ्याम् maheśvaravaidyābhyām
महेश्वरवैद्यैः maheśvaravaidyaiḥ
Dative महेश्वरवैद्याय maheśvaravaidyāya
महेश्वरवैद्याभ्याम् maheśvaravaidyābhyām
महेश्वरवैद्येभ्यः maheśvaravaidyebhyaḥ
Ablative महेश्वरवैद्यात् maheśvaravaidyāt
महेश्वरवैद्याभ्याम् maheśvaravaidyābhyām
महेश्वरवैद्येभ्यः maheśvaravaidyebhyaḥ
Genitive महेश्वरवैद्यस्य maheśvaravaidyasya
महेश्वरवैद्ययोः maheśvaravaidyayoḥ
महेश्वरवैद्यानाम् maheśvaravaidyānām
Locative महेश्वरवैद्ये maheśvaravaidye
महेश्वरवैद्ययोः maheśvaravaidyayoḥ
महेश्वरवैद्येषु maheśvaravaidyeṣu