Sanskrit tools

Sanskrit declension


Declension of महेश्वरानन्द maheśvarānanda, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महेश्वरानन्दः maheśvarānandaḥ
महेश्वरानन्दौ maheśvarānandau
महेश्वरानन्दाः maheśvarānandāḥ
Vocative महेश्वरानन्द maheśvarānanda
महेश्वरानन्दौ maheśvarānandau
महेश्वरानन्दाः maheśvarānandāḥ
Accusative महेश्वरानन्दम् maheśvarānandam
महेश्वरानन्दौ maheśvarānandau
महेश्वरानन्दान् maheśvarānandān
Instrumental महेश्वरानन्देन maheśvarānandena
महेश्वरानन्दाभ्याम् maheśvarānandābhyām
महेश्वरानन्दैः maheśvarānandaiḥ
Dative महेश्वरानन्दाय maheśvarānandāya
महेश्वरानन्दाभ्याम् maheśvarānandābhyām
महेश्वरानन्देभ्यः maheśvarānandebhyaḥ
Ablative महेश्वरानन्दात् maheśvarānandāt
महेश्वरानन्दाभ्याम् maheśvarānandābhyām
महेश्वरानन्देभ्यः maheśvarānandebhyaḥ
Genitive महेश्वरानन्दस्य maheśvarānandasya
महेश्वरानन्दयोः maheśvarānandayoḥ
महेश्वरानन्दानाम् maheśvarānandānām
Locative महेश्वरानन्दे maheśvarānande
महेश्वरानन्दयोः maheśvarānandayoḥ
महेश्वरानन्देषु maheśvarānandeṣu