Singular | Dual | Plural | |
Nominative |
महेषुः
maheṣuḥ |
महेषू
maheṣū |
महेषवः
maheṣavaḥ |
Vocative |
महेषो
maheṣo |
महेषू
maheṣū |
महेषवः
maheṣavaḥ |
Accusative |
महेषुम्
maheṣum |
महेषू
maheṣū |
महेषून्
maheṣūn |
Instrumental |
महेषुणा
maheṣuṇā |
महेषुभ्याम्
maheṣubhyām |
महेषुभिः
maheṣubhiḥ |
Dative |
महेषवे
maheṣave |
महेषुभ्याम्
maheṣubhyām |
महेषुभ्यः
maheṣubhyaḥ |
Ablative |
महेषोः
maheṣoḥ |
महेषुभ्याम्
maheṣubhyām |
महेषुभ्यः
maheṣubhyaḥ |
Genitive |
महेषोः
maheṣoḥ |
महेष्वोः
maheṣvoḥ |
महेषूणाम्
maheṣūṇām |
Locative |
महेषौ
maheṣau |
महेष्वोः
maheṣvoḥ |
महेषुषु
maheṣuṣu |