Sanskrit tools

Sanskrit declension


Declension of महैकोद्दिष्ट mahaikoddiṣṭa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महैकोद्दिष्टम् mahaikoddiṣṭam
महैकोद्दिष्टे mahaikoddiṣṭe
महैकोद्दिष्टानि mahaikoddiṣṭāni
Vocative महैकोद्दिष्ट mahaikoddiṣṭa
महैकोद्दिष्टे mahaikoddiṣṭe
महैकोद्दिष्टानि mahaikoddiṣṭāni
Accusative महैकोद्दिष्टम् mahaikoddiṣṭam
महैकोद्दिष्टे mahaikoddiṣṭe
महैकोद्दिष्टानि mahaikoddiṣṭāni
Instrumental महैकोद्दिष्टेन mahaikoddiṣṭena
महैकोद्दिष्टाभ्याम् mahaikoddiṣṭābhyām
महैकोद्दिष्टैः mahaikoddiṣṭaiḥ
Dative महैकोद्दिष्टाय mahaikoddiṣṭāya
महैकोद्दिष्टाभ्याम् mahaikoddiṣṭābhyām
महैकोद्दिष्टेभ्यः mahaikoddiṣṭebhyaḥ
Ablative महैकोद्दिष्टात् mahaikoddiṣṭāt
महैकोद्दिष्टाभ्याम् mahaikoddiṣṭābhyām
महैकोद्दिष्टेभ्यः mahaikoddiṣṭebhyaḥ
Genitive महैकोद्दिष्टस्य mahaikoddiṣṭasya
महैकोद्दिष्टयोः mahaikoddiṣṭayoḥ
महैकोद्दिष्टानाम् mahaikoddiṣṭānām
Locative महैकोद्दिष्टे mahaikoddiṣṭe
महैकोद्दिष्टयोः mahaikoddiṣṭayoḥ
महैकोद्दिष्टेषु mahaikoddiṣṭeṣu