Sanskrit tools

Sanskrit declension


Declension of महोग्रतन्त्र mahogratantra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महोग्रतन्त्रम् mahogratantram
महोग्रतन्त्रे mahogratantre
महोग्रतन्त्राणि mahogratantrāṇi
Vocative महोग्रतन्त्र mahogratantra
महोग्रतन्त्रे mahogratantre
महोग्रतन्त्राणि mahogratantrāṇi
Accusative महोग्रतन्त्रम् mahogratantram
महोग्रतन्त्रे mahogratantre
महोग्रतन्त्राणि mahogratantrāṇi
Instrumental महोग्रतन्त्रेण mahogratantreṇa
महोग्रतन्त्राभ्याम् mahogratantrābhyām
महोग्रतन्त्रैः mahogratantraiḥ
Dative महोग्रतन्त्राय mahogratantrāya
महोग्रतन्त्राभ्याम् mahogratantrābhyām
महोग्रतन्त्रेभ्यः mahogratantrebhyaḥ
Ablative महोग्रतन्त्रात् mahogratantrāt
महोग्रतन्त्राभ्याम् mahogratantrābhyām
महोग्रतन्त्रेभ्यः mahogratantrebhyaḥ
Genitive महोग्रतन्त्रस्य mahogratantrasya
महोग्रतन्त्रयोः mahogratantrayoḥ
महोग्रतन्त्राणाम् mahogratantrāṇām
Locative महोग्रतन्त्रे mahogratantre
महोग्रतन्त्रयोः mahogratantrayoḥ
महोग्रतन्त्रेषु mahogratantreṣu