Sanskrit tools

Sanskrit declension


Declension of महोच्छ्रायवत् mahocchrāyavat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative महोच्छ्रायवान् mahocchrāyavān
महोच्छ्रायवन्तौ mahocchrāyavantau
महोच्छ्रायवन्तः mahocchrāyavantaḥ
Vocative महोच्छ्रायवन् mahocchrāyavan
महोच्छ्रायवन्तौ mahocchrāyavantau
महोच्छ्रायवन्तः mahocchrāyavantaḥ
Accusative महोच्छ्रायवन्तम् mahocchrāyavantam
महोच्छ्रायवन्तौ mahocchrāyavantau
महोच्छ्रायवतः mahocchrāyavataḥ
Instrumental महोच्छ्रायवता mahocchrāyavatā
महोच्छ्रायवद्भ्याम् mahocchrāyavadbhyām
महोच्छ्रायवद्भिः mahocchrāyavadbhiḥ
Dative महोच्छ्रायवते mahocchrāyavate
महोच्छ्रायवद्भ्याम् mahocchrāyavadbhyām
महोच्छ्रायवद्भ्यः mahocchrāyavadbhyaḥ
Ablative महोच्छ्रायवतः mahocchrāyavataḥ
महोच्छ्रायवद्भ्याम् mahocchrāyavadbhyām
महोच्छ्रायवद्भ्यः mahocchrāyavadbhyaḥ
Genitive महोच्छ्रायवतः mahocchrāyavataḥ
महोच्छ्रायवतोः mahocchrāyavatoḥ
महोच्छ्रायवताम् mahocchrāyavatām
Locative महोच्छ्रायवति mahocchrāyavati
महोच्छ्रायवतोः mahocchrāyavatoḥ
महोच्छ्रायवत्सु mahocchrāyavatsu