Sanskrit tools

Sanskrit declension


Declension of महोत्पातप्रायश्चित्त mahotpātaprāyaścitta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महोत्पातप्रायश्चित्तम् mahotpātaprāyaścittam
महोत्पातप्रायश्चित्ते mahotpātaprāyaścitte
महोत्पातप्रायश्चित्तानि mahotpātaprāyaścittāni
Vocative महोत्पातप्रायश्चित्त mahotpātaprāyaścitta
महोत्पातप्रायश्चित्ते mahotpātaprāyaścitte
महोत्पातप्रायश्चित्तानि mahotpātaprāyaścittāni
Accusative महोत्पातप्रायश्चित्तम् mahotpātaprāyaścittam
महोत्पातप्रायश्चित्ते mahotpātaprāyaścitte
महोत्पातप्रायश्चित्तानि mahotpātaprāyaścittāni
Instrumental महोत्पातप्रायश्चित्तेन mahotpātaprāyaścittena
महोत्पातप्रायश्चित्ताभ्याम् mahotpātaprāyaścittābhyām
महोत्पातप्रायश्चित्तैः mahotpātaprāyaścittaiḥ
Dative महोत्पातप्रायश्चित्ताय mahotpātaprāyaścittāya
महोत्पातप्रायश्चित्ताभ्याम् mahotpātaprāyaścittābhyām
महोत्पातप्रायश्चित्तेभ्यः mahotpātaprāyaścittebhyaḥ
Ablative महोत्पातप्रायश्चित्तात् mahotpātaprāyaścittāt
महोत्पातप्रायश्चित्ताभ्याम् mahotpātaprāyaścittābhyām
महोत्पातप्रायश्चित्तेभ्यः mahotpātaprāyaścittebhyaḥ
Genitive महोत्पातप्रायश्चित्तस्य mahotpātaprāyaścittasya
महोत्पातप्रायश्चित्तयोः mahotpātaprāyaścittayoḥ
महोत्पातप्रायश्चित्तानाम् mahotpātaprāyaścittānām
Locative महोत्पातप्रायश्चित्ते mahotpātaprāyaścitte
महोत्पातप्रायश्चित्तयोः mahotpātaprāyaścittayoḥ
महोत्पातप्रायश्चित्तेषु mahotpātaprāyaścitteṣu