| Singular | Dual | Plural |
Nominative |
महोत्पातप्रायश्चित्तः
mahotpātaprāyaścittaḥ
|
महोत्पातप्रायश्चित्तौ
mahotpātaprāyaścittau
|
महोत्पातप्रायश्चित्ताः
mahotpātaprāyaścittāḥ
|
Vocative |
महोत्पातप्रायश्चित्त
mahotpātaprāyaścitta
|
महोत्पातप्रायश्चित्तौ
mahotpātaprāyaścittau
|
महोत्पातप्रायश्चित्ताः
mahotpātaprāyaścittāḥ
|
Accusative |
महोत्पातप्रायश्चित्तम्
mahotpātaprāyaścittam
|
महोत्पातप्रायश्चित्तौ
mahotpātaprāyaścittau
|
महोत्पातप्रायश्चित्तान्
mahotpātaprāyaścittān
|
Instrumental |
महोत्पातप्रायश्चित्तेन
mahotpātaprāyaścittena
|
महोत्पातप्रायश्चित्ताभ्याम्
mahotpātaprāyaścittābhyām
|
महोत्पातप्रायश्चित्तैः
mahotpātaprāyaścittaiḥ
|
Dative |
महोत्पातप्रायश्चित्ताय
mahotpātaprāyaścittāya
|
महोत्पातप्रायश्चित्ताभ्याम्
mahotpātaprāyaścittābhyām
|
महोत्पातप्रायश्चित्तेभ्यः
mahotpātaprāyaścittebhyaḥ
|
Ablative |
महोत्पातप्रायश्चित्तात्
mahotpātaprāyaścittāt
|
महोत्पातप्रायश्चित्ताभ्याम्
mahotpātaprāyaścittābhyām
|
महोत्पातप्रायश्चित्तेभ्यः
mahotpātaprāyaścittebhyaḥ
|
Genitive |
महोत्पातप्रायश्चित्तस्य
mahotpātaprāyaścittasya
|
महोत्पातप्रायश्चित्तयोः
mahotpātaprāyaścittayoḥ
|
महोत्पातप्रायश्चित्तानाम्
mahotpātaprāyaścittānām
|
Locative |
महोत्पातप्रायश्चित्ते
mahotpātaprāyaścitte
|
महोत्पातप्रायश्चित्तयोः
mahotpātaprāyaścittayoḥ
|
महोत्पातप्रायश्चित्तेषु
mahotpātaprāyaścitteṣu
|