Sanskrit tools

Sanskrit declension


Declension of महोत्सङ्ग mahotsaṅga, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महोत्सङ्गम् mahotsaṅgam
महोत्सङ्गे mahotsaṅge
महोत्सङ्गानि mahotsaṅgāni
Vocative महोत्सङ्ग mahotsaṅga
महोत्सङ्गे mahotsaṅge
महोत्सङ्गानि mahotsaṅgāni
Accusative महोत्सङ्गम् mahotsaṅgam
महोत्सङ्गे mahotsaṅge
महोत्सङ्गानि mahotsaṅgāni
Instrumental महोत्सङ्गेन mahotsaṅgena
महोत्सङ्गाभ्याम् mahotsaṅgābhyām
महोत्सङ्गैः mahotsaṅgaiḥ
Dative महोत्सङ्गाय mahotsaṅgāya
महोत्सङ्गाभ्याम् mahotsaṅgābhyām
महोत्सङ्गेभ्यः mahotsaṅgebhyaḥ
Ablative महोत्सङ्गात् mahotsaṅgāt
महोत्सङ्गाभ्याम् mahotsaṅgābhyām
महोत्सङ्गेभ्यः mahotsaṅgebhyaḥ
Genitive महोत्सङ्गस्य mahotsaṅgasya
महोत्सङ्गयोः mahotsaṅgayoḥ
महोत्सङ्गानाम् mahotsaṅgānām
Locative महोत्सङ्गे mahotsaṅge
महोत्सङ्गयोः mahotsaṅgayoḥ
महोत्सङ्गेषु mahotsaṅgeṣu