Sanskrit tools

Sanskrit declension


Declension of महोदयस्वामिन् mahodayasvāmin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative महोदयस्वामी mahodayasvāmī
महोदयस्वामिनौ mahodayasvāminau
महोदयस्वामिनः mahodayasvāminaḥ
Vocative महोदयस्वामिन् mahodayasvāmin
महोदयस्वामिनौ mahodayasvāminau
महोदयस्वामिनः mahodayasvāminaḥ
Accusative महोदयस्वामिनम् mahodayasvāminam
महोदयस्वामिनौ mahodayasvāminau
महोदयस्वामिनः mahodayasvāminaḥ
Instrumental महोदयस्वामिना mahodayasvāminā
महोदयस्वामिभ्याम् mahodayasvāmibhyām
महोदयस्वामिभिः mahodayasvāmibhiḥ
Dative महोदयस्वामिने mahodayasvāmine
महोदयस्वामिभ्याम् mahodayasvāmibhyām
महोदयस्वामिभ्यः mahodayasvāmibhyaḥ
Ablative महोदयस्वामिनः mahodayasvāminaḥ
महोदयस्वामिभ्याम् mahodayasvāmibhyām
महोदयस्वामिभ्यः mahodayasvāmibhyaḥ
Genitive महोदयस्वामिनः mahodayasvāminaḥ
महोदयस्वामिनोः mahodayasvāminoḥ
महोदयस्वामिनाम् mahodayasvāminām
Locative महोदयस्वामिनि mahodayasvāmini
महोदयस्वामिनोः mahodayasvāminoḥ
महोदयस्वामिषु mahodayasvāmiṣu