Sanskrit tools

Sanskrit declension


Declension of महोदर mahodara, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महोदरम् mahodaram
महोदरे mahodare
महोदराणि mahodarāṇi
Vocative महोदर mahodara
महोदरे mahodare
महोदराणि mahodarāṇi
Accusative महोदरम् mahodaram
महोदरे mahodare
महोदराणि mahodarāṇi
Instrumental महोदरेण mahodareṇa
महोदराभ्याम् mahodarābhyām
महोदरैः mahodaraiḥ
Dative महोदराय mahodarāya
महोदराभ्याम् mahodarābhyām
महोदरेभ्यः mahodarebhyaḥ
Ablative महोदरात् mahodarāt
महोदराभ्याम् mahodarābhyām
महोदरेभ्यः mahodarebhyaḥ
Genitive महोदरस्य mahodarasya
महोदरयोः mahodarayoḥ
महोदराणाम् mahodarāṇām
Locative महोदरे mahodare
महोदरयोः mahodarayoḥ
महोदरेषु mahodareṣu