Sanskrit tools

Sanskrit declension


Declension of महोदार mahodāra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महोदारम् mahodāram
महोदारे mahodāre
महोदाराणि mahodārāṇi
Vocative महोदार mahodāra
महोदारे mahodāre
महोदाराणि mahodārāṇi
Accusative महोदारम् mahodāram
महोदारे mahodāre
महोदाराणि mahodārāṇi
Instrumental महोदारेण mahodāreṇa
महोदाराभ्याम् mahodārābhyām
महोदारैः mahodāraiḥ
Dative महोदाराय mahodārāya
महोदाराभ्याम् mahodārābhyām
महोदारेभ्यः mahodārebhyaḥ
Ablative महोदारात् mahodārāt
महोदाराभ्याम् mahodārābhyām
महोदारेभ्यः mahodārebhyaḥ
Genitive महोदारस्य mahodārasya
महोदारयोः mahodārayoḥ
महोदाराणाम् mahodārāṇām
Locative महोदारे mahodāre
महोदारयोः mahodārayoḥ
महोदारेषु mahodāreṣu