Sanskrit tools

Sanskrit declension


Declension of महोद्यम mahodyama, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महोद्यमः mahodyamaḥ
महोद्यमौ mahodyamau
महोद्यमाः mahodyamāḥ
Vocative महोद्यम mahodyama
महोद्यमौ mahodyamau
महोद्यमाः mahodyamāḥ
Accusative महोद्यमम् mahodyamam
महोद्यमौ mahodyamau
महोद्यमान् mahodyamān
Instrumental महोद्यमेन mahodyamena
महोद्यमाभ्याम् mahodyamābhyām
महोद्यमैः mahodyamaiḥ
Dative महोद्यमाय mahodyamāya
महोद्यमाभ्याम् mahodyamābhyām
महोद्यमेभ्यः mahodyamebhyaḥ
Ablative महोद्यमात् mahodyamāt
महोद्यमाभ्याम् mahodyamābhyām
महोद्यमेभ्यः mahodyamebhyaḥ
Genitive महोद्यमस्य mahodyamasya
महोद्यमयोः mahodyamayoḥ
महोद्यमानाम् mahodyamānām
Locative महोद्यमे mahodyame
महोद्यमयोः mahodyamayoḥ
महोद्यमेषु mahodyameṣu