Sanskrit tools

Sanskrit declension


Declension of महोद्यमा mahodyamā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महोद्यमा mahodyamā
महोद्यमे mahodyame
महोद्यमाः mahodyamāḥ
Vocative महोद्यमे mahodyame
महोद्यमे mahodyame
महोद्यमाः mahodyamāḥ
Accusative महोद्यमाम् mahodyamām
महोद्यमे mahodyame
महोद्यमाः mahodyamāḥ
Instrumental महोद्यमया mahodyamayā
महोद्यमाभ्याम् mahodyamābhyām
महोद्यमाभिः mahodyamābhiḥ
Dative महोद्यमायै mahodyamāyai
महोद्यमाभ्याम् mahodyamābhyām
महोद्यमाभ्यः mahodyamābhyaḥ
Ablative महोद्यमायाः mahodyamāyāḥ
महोद्यमाभ्याम् mahodyamābhyām
महोद्यमाभ्यः mahodyamābhyaḥ
Genitive महोद्यमायाः mahodyamāyāḥ
महोद्यमयोः mahodyamayoḥ
महोद्यमानाम् mahodyamānām
Locative महोद्यमायाम् mahodyamāyām
महोद्यमयोः mahodyamayoḥ
महोद्यमासु mahodyamāsu