Singular | Dual | Plural | |
Nominative |
महोधाः
mahodhāḥ |
महोधसौ
mahodhasau |
महोधसः
mahodhasaḥ |
Vocative |
महोधः
mahodhaḥ |
महोधसौ
mahodhasau |
महोधसः
mahodhasaḥ |
Accusative |
महोधसम्
mahodhasam |
महोधसौ
mahodhasau |
महोधसः
mahodhasaḥ |
Instrumental |
महोधसा
mahodhasā |
महोधोभ्याम्
mahodhobhyām |
महोधोभिः
mahodhobhiḥ |
Dative |
महोधसे
mahodhase |
महोधोभ्याम्
mahodhobhyām |
महोधोभ्यः
mahodhobhyaḥ |
Ablative |
महोधसः
mahodhasaḥ |
महोधोभ्याम्
mahodhobhyām |
महोधोभ्यः
mahodhobhyaḥ |
Genitive |
महोधसः
mahodhasaḥ |
महोधसोः
mahodhasoḥ |
महोधसाम्
mahodhasām |
Locative |
महोधसि
mahodhasi |
महोधसोः
mahodhasoḥ |
महोधःसु
mahodhaḥsu महोधस्सु mahodhassu |