Sanskrit tools

Sanskrit declension


Declension of महोन्नत mahonnata, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महोन्नतः mahonnataḥ
महोन्नतौ mahonnatau
महोन्नताः mahonnatāḥ
Vocative महोन्नत mahonnata
महोन्नतौ mahonnatau
महोन्नताः mahonnatāḥ
Accusative महोन्नतम् mahonnatam
महोन्नतौ mahonnatau
महोन्नतान् mahonnatān
Instrumental महोन्नतेन mahonnatena
महोन्नताभ्याम् mahonnatābhyām
महोन्नतैः mahonnataiḥ
Dative महोन्नताय mahonnatāya
महोन्नताभ्याम् mahonnatābhyām
महोन्नतेभ्यः mahonnatebhyaḥ
Ablative महोन्नतात् mahonnatāt
महोन्नताभ्याम् mahonnatābhyām
महोन्नतेभ्यः mahonnatebhyaḥ
Genitive महोन्नतस्य mahonnatasya
महोन्नतयोः mahonnatayoḥ
महोन्नतानाम् mahonnatānām
Locative महोन्नते mahonnate
महोन्नतयोः mahonnatayoḥ
महोन्नतेषु mahonnateṣu