Sanskrit tools

Sanskrit declension


Declension of महोपनिषद mahopaniṣada, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महोपनिषदम् mahopaniṣadam
महोपनिषदे mahopaniṣade
महोपनिषदानि mahopaniṣadāni
Vocative महोपनिषद mahopaniṣada
महोपनिषदे mahopaniṣade
महोपनिषदानि mahopaniṣadāni
Accusative महोपनिषदम् mahopaniṣadam
महोपनिषदे mahopaniṣade
महोपनिषदानि mahopaniṣadāni
Instrumental महोपनिषदेन mahopaniṣadena
महोपनिषदाभ्याम् mahopaniṣadābhyām
महोपनिषदैः mahopaniṣadaiḥ
Dative महोपनिषदाय mahopaniṣadāya
महोपनिषदाभ्याम् mahopaniṣadābhyām
महोपनिषदेभ्यः mahopaniṣadebhyaḥ
Ablative महोपनिषदात् mahopaniṣadāt
महोपनिषदाभ्याम् mahopaniṣadābhyām
महोपनिषदेभ्यः mahopaniṣadebhyaḥ
Genitive महोपनिषदस्य mahopaniṣadasya
महोपनिषदयोः mahopaniṣadayoḥ
महोपनिषदानाम् mahopaniṣadānām
Locative महोपनिषदे mahopaniṣade
महोपनिषदयोः mahopaniṣadayoḥ
महोपनिषदेषु mahopaniṣadeṣu