| Singular | Dual | Plural |
Nominative |
महोपस्थानप्रयोगः
mahopasthānaprayogaḥ
|
महोपस्थानप्रयोगौ
mahopasthānaprayogau
|
महोपस्थानप्रयोगाः
mahopasthānaprayogāḥ
|
Vocative |
महोपस्थानप्रयोग
mahopasthānaprayoga
|
महोपस्थानप्रयोगौ
mahopasthānaprayogau
|
महोपस्थानप्रयोगाः
mahopasthānaprayogāḥ
|
Accusative |
महोपस्थानप्रयोगम्
mahopasthānaprayogam
|
महोपस्थानप्रयोगौ
mahopasthānaprayogau
|
महोपस्थानप्रयोगान्
mahopasthānaprayogān
|
Instrumental |
महोपस्थानप्रयोगेण
mahopasthānaprayogeṇa
|
महोपस्थानप्रयोगाभ्याम्
mahopasthānaprayogābhyām
|
महोपस्थानप्रयोगैः
mahopasthānaprayogaiḥ
|
Dative |
महोपस्थानप्रयोगाय
mahopasthānaprayogāya
|
महोपस्थानप्रयोगाभ्याम्
mahopasthānaprayogābhyām
|
महोपस्थानप्रयोगेभ्यः
mahopasthānaprayogebhyaḥ
|
Ablative |
महोपस्थानप्रयोगात्
mahopasthānaprayogāt
|
महोपस्थानप्रयोगाभ्याम्
mahopasthānaprayogābhyām
|
महोपस्थानप्रयोगेभ्यः
mahopasthānaprayogebhyaḥ
|
Genitive |
महोपस्थानप्रयोगस्य
mahopasthānaprayogasya
|
महोपस्थानप्रयोगयोः
mahopasthānaprayogayoḥ
|
महोपस्थानप्रयोगाणाम्
mahopasthānaprayogāṇām
|
Locative |
महोपस्थानप्रयोगे
mahopasthānaprayoge
|
महोपस्थानप्रयोगयोः
mahopasthānaprayogayoḥ
|
महोपस्थानप्रयोगेषु
mahopasthānaprayogeṣu
|