Sanskrit tools

Sanskrit declension


Declension of महोपस्थानप्रयोग mahopasthānaprayoga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महोपस्थानप्रयोगः mahopasthānaprayogaḥ
महोपस्थानप्रयोगौ mahopasthānaprayogau
महोपस्थानप्रयोगाः mahopasthānaprayogāḥ
Vocative महोपस्थानप्रयोग mahopasthānaprayoga
महोपस्थानप्रयोगौ mahopasthānaprayogau
महोपस्थानप्रयोगाः mahopasthānaprayogāḥ
Accusative महोपस्थानप्रयोगम् mahopasthānaprayogam
महोपस्थानप्रयोगौ mahopasthānaprayogau
महोपस्थानप्रयोगान् mahopasthānaprayogān
Instrumental महोपस्थानप्रयोगेण mahopasthānaprayogeṇa
महोपस्थानप्रयोगाभ्याम् mahopasthānaprayogābhyām
महोपस्थानप्रयोगैः mahopasthānaprayogaiḥ
Dative महोपस्थानप्रयोगाय mahopasthānaprayogāya
महोपस्थानप्रयोगाभ्याम् mahopasthānaprayogābhyām
महोपस्थानप्रयोगेभ्यः mahopasthānaprayogebhyaḥ
Ablative महोपस्थानप्रयोगात् mahopasthānaprayogāt
महोपस्थानप्रयोगाभ्याम् mahopasthānaprayogābhyām
महोपस्थानप्रयोगेभ्यः mahopasthānaprayogebhyaḥ
Genitive महोपस्थानप्रयोगस्य mahopasthānaprayogasya
महोपस्थानप्रयोगयोः mahopasthānaprayogayoḥ
महोपस्थानप्रयोगाणाम् mahopasthānaprayogāṇām
Locative महोपस्थानप्रयोगे mahopasthānaprayoge
महोपस्थानप्रयोगयोः mahopasthānaprayogayoḥ
महोपस्थानप्रयोगेषु mahopasthānaprayogeṣu