Sanskrit tools

Sanskrit declension


Declension of महोरगदष्टा mahoragadaṣṭā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महोरगदष्टा mahoragadaṣṭā
महोरगदष्टे mahoragadaṣṭe
महोरगदष्टाः mahoragadaṣṭāḥ
Vocative महोरगदष्टे mahoragadaṣṭe
महोरगदष्टे mahoragadaṣṭe
महोरगदष्टाः mahoragadaṣṭāḥ
Accusative महोरगदष्टाम् mahoragadaṣṭām
महोरगदष्टे mahoragadaṣṭe
महोरगदष्टाः mahoragadaṣṭāḥ
Instrumental महोरगदष्टया mahoragadaṣṭayā
महोरगदष्टाभ्याम् mahoragadaṣṭābhyām
महोरगदष्टाभिः mahoragadaṣṭābhiḥ
Dative महोरगदष्टायै mahoragadaṣṭāyai
महोरगदष्टाभ्याम् mahoragadaṣṭābhyām
महोरगदष्टाभ्यः mahoragadaṣṭābhyaḥ
Ablative महोरगदष्टायाः mahoragadaṣṭāyāḥ
महोरगदष्टाभ्याम् mahoragadaṣṭābhyām
महोरगदष्टाभ्यः mahoragadaṣṭābhyaḥ
Genitive महोरगदष्टायाः mahoragadaṣṭāyāḥ
महोरगदष्टयोः mahoragadaṣṭayoḥ
महोरगदष्टानाम् mahoragadaṣṭānām
Locative महोरगदष्टायाम् mahoragadaṣṭāyām
महोरगदष्टयोः mahoragadaṣṭayoḥ
महोरगदष्टासु mahoragadaṣṭāsu