Sanskrit tools

Sanskrit declension


Declension of महोष्ठा mahoṣṭhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महोष्ठा mahoṣṭhā
महोष्ठे mahoṣṭhe
महोष्ठाः mahoṣṭhāḥ
Vocative महोष्ठे mahoṣṭhe
महोष्ठे mahoṣṭhe
महोष्ठाः mahoṣṭhāḥ
Accusative महोष्ठाम् mahoṣṭhām
महोष्ठे mahoṣṭhe
महोष्ठाः mahoṣṭhāḥ
Instrumental महोष्ठया mahoṣṭhayā
महोष्ठाभ्याम् mahoṣṭhābhyām
महोष्ठाभिः mahoṣṭhābhiḥ
Dative महोष्ठायै mahoṣṭhāyai
महोष्ठाभ्याम् mahoṣṭhābhyām
महोष्ठाभ्यः mahoṣṭhābhyaḥ
Ablative महोष्ठायाः mahoṣṭhāyāḥ
महोष्ठाभ्याम् mahoṣṭhābhyām
महोष्ठाभ्यः mahoṣṭhābhyaḥ
Genitive महोष्ठायाः mahoṣṭhāyāḥ
महोष्ठयोः mahoṣṭhayoḥ
महोष्ठानाम् mahoṣṭhānām
Locative महोष्ठायाम् mahoṣṭhāyām
महोष्ठयोः mahoṣṭhayoḥ
महोष्ठासु mahoṣṭhāsu