Singular | Dual | Plural | |
Nominative |
महोष्ठा
mahoṣṭhā |
महोष्ठे
mahoṣṭhe |
महोष्ठाः
mahoṣṭhāḥ |
Vocative |
महोष्ठे
mahoṣṭhe |
महोष्ठे
mahoṣṭhe |
महोष्ठाः
mahoṣṭhāḥ |
Accusative |
महोष्ठाम्
mahoṣṭhām |
महोष्ठे
mahoṣṭhe |
महोष्ठाः
mahoṣṭhāḥ |
Instrumental |
महोष्ठया
mahoṣṭhayā |
महोष्ठाभ्याम्
mahoṣṭhābhyām |
महोष्ठाभिः
mahoṣṭhābhiḥ |
Dative |
महोष्ठायै
mahoṣṭhāyai |
महोष्ठाभ्याम्
mahoṣṭhābhyām |
महोष्ठाभ्यः
mahoṣṭhābhyaḥ |
Ablative |
महोष्ठायाः
mahoṣṭhāyāḥ |
महोष्ठाभ्याम्
mahoṣṭhābhyām |
महोष्ठाभ्यः
mahoṣṭhābhyaḥ |
Genitive |
महोष्ठायाः
mahoṣṭhāyāḥ |
महोष्ठयोः
mahoṣṭhayoḥ |
महोष्ठानाम्
mahoṣṭhānām |
Locative |
महोष्ठायाम्
mahoṣṭhāyām |
महोष्ठयोः
mahoṣṭhayoḥ |
महोष्ठासु
mahoṣṭhāsu |