Singular | Dual | Plural | |
Nominative |
महौघम्
mahaugham |
महौघे
mahaughe |
महौघानि
mahaughāni |
Vocative |
महौघ
mahaugha |
महौघे
mahaughe |
महौघानि
mahaughāni |
Accusative |
महौघम्
mahaugham |
महौघे
mahaughe |
महौघानि
mahaughāni |
Instrumental |
महौघेन
mahaughena |
महौघाभ्याम्
mahaughābhyām |
महौघैः
mahaughaiḥ |
Dative |
महौघाय
mahaughāya |
महौघाभ्याम्
mahaughābhyām |
महौघेभ्यः
mahaughebhyaḥ |
Ablative |
महौघात्
mahaughāt |
महौघाभ्याम्
mahaughābhyām |
महौघेभ्यः
mahaughebhyaḥ |
Genitive |
महौघस्य
mahaughasya |
महौघयोः
mahaughayoḥ |
महौघानाम्
mahaughānām |
Locative |
महौघे
mahaughe |
महौघयोः
mahaughayoḥ |
महौघेषु
mahaugheṣu |