Sanskrit tools

Sanskrit declension


Declension of महान्ता mahāntā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महान्ता mahāntā
महान्ते mahānte
महान्ताः mahāntāḥ
Vocative महान्ते mahānte
महान्ते mahānte
महान्ताः mahāntāḥ
Accusative महान्ताम् mahāntām
महान्ते mahānte
महान्ताः mahāntāḥ
Instrumental महान्तया mahāntayā
महान्ताभ्याम् mahāntābhyām
महान्ताभिः mahāntābhiḥ
Dative महान्तायै mahāntāyai
महान्ताभ्याम् mahāntābhyām
महान्ताभ्यः mahāntābhyaḥ
Ablative महान्तायाः mahāntāyāḥ
महान्ताभ्याम् mahāntābhyām
महान्ताभ्यः mahāntābhyaḥ
Genitive महान्तायाः mahāntāyāḥ
महान्तयोः mahāntayoḥ
महान्तानाम् mahāntānām
Locative महान्तायाम् mahāntāyām
महान्तयोः mahāntayoḥ
महान्तासु mahāntāsu