Sanskrit tools

Sanskrit declension


Declension of महान्त mahānta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महान्तम् mahāntam
महान्ते mahānte
महान्तानि mahāntāni
Vocative महान्त mahānta
महान्ते mahānte
महान्तानि mahāntāni
Accusative महान्तम् mahāntam
महान्ते mahānte
महान्तानि mahāntāni
Instrumental महान्तेन mahāntena
महान्ताभ्याम् mahāntābhyām
महान्तैः mahāntaiḥ
Dative महान्ताय mahāntāya
महान्ताभ्याम् mahāntābhyām
महान्तेभ्यः mahāntebhyaḥ
Ablative महान्तात् mahāntāt
महान्ताभ्याम् mahāntābhyām
महान्तेभ्यः mahāntebhyaḥ
Genitive महान्तस्य mahāntasya
महान्तयोः mahāntayoḥ
महान्तानाम् mahāntānām
Locative महान्ते mahānte
महान्तयोः mahāntayoḥ
महान्तेषु mahānteṣu