Sanskrit tools

Sanskrit declension


Declension of महिक्षत्र mahikṣatra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महिक्षत्रः mahikṣatraḥ
महिक्षत्रौ mahikṣatrau
महिक्षत्राः mahikṣatrāḥ
Vocative महिक्षत्र mahikṣatra
महिक्षत्रौ mahikṣatrau
महिक्षत्राः mahikṣatrāḥ
Accusative महिक्षत्रम् mahikṣatram
महिक्षत्रौ mahikṣatrau
महिक्षत्रान् mahikṣatrān
Instrumental महिक्षत्रेण mahikṣatreṇa
महिक्षत्राभ्याम् mahikṣatrābhyām
महिक्षत्रैः mahikṣatraiḥ
Dative महिक्षत्राय mahikṣatrāya
महिक्षत्राभ्याम् mahikṣatrābhyām
महिक्षत्रेभ्यः mahikṣatrebhyaḥ
Ablative महिक्षत्रात् mahikṣatrāt
महिक्षत्राभ्याम् mahikṣatrābhyām
महिक्षत्रेभ्यः mahikṣatrebhyaḥ
Genitive महिक्षत्रस्य mahikṣatrasya
महिक्षत्रयोः mahikṣatrayoḥ
महिक्षत्राणाम् mahikṣatrāṇām
Locative महिक्षत्रे mahikṣatre
महिक्षत्रयोः mahikṣatrayoḥ
महिक्षत्रेषु mahikṣatreṣu