Sanskrit tools

Sanskrit declension


Declension of महिक्षत्रा mahikṣatrā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महिक्षत्रा mahikṣatrā
महिक्षत्रे mahikṣatre
महिक्षत्राः mahikṣatrāḥ
Vocative महिक्षत्रे mahikṣatre
महिक्षत्रे mahikṣatre
महिक्षत्राः mahikṣatrāḥ
Accusative महिक्षत्राम् mahikṣatrām
महिक्षत्रे mahikṣatre
महिक्षत्राः mahikṣatrāḥ
Instrumental महिक्षत्रया mahikṣatrayā
महिक्षत्राभ्याम् mahikṣatrābhyām
महिक्षत्राभिः mahikṣatrābhiḥ
Dative महिक्षत्रायै mahikṣatrāyai
महिक्षत्राभ्याम् mahikṣatrābhyām
महिक्षत्राभ्यः mahikṣatrābhyaḥ
Ablative महिक्षत्रायाः mahikṣatrāyāḥ
महिक्षत्राभ्याम् mahikṣatrābhyām
महिक्षत्राभ्यः mahikṣatrābhyaḥ
Genitive महिक्षत्रायाः mahikṣatrāyāḥ
महिक्षत्रयोः mahikṣatrayoḥ
महिक्षत्राणाम् mahikṣatrāṇām
Locative महिक्षत्रायाम् mahikṣatrāyām
महिक्षत्रयोः mahikṣatrayoḥ
महिक्षत्रासु mahikṣatrāsu