Sanskrit tools

Sanskrit declension


Declension of महिमति mahimati, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महिमतिः mahimatiḥ
महिमती mahimatī
महिमतयः mahimatayaḥ
Vocative महिमते mahimate
महिमती mahimatī
महिमतयः mahimatayaḥ
Accusative महिमतिम् mahimatim
महिमती mahimatī
महिमतीः mahimatīḥ
Instrumental महिमत्या mahimatyā
महिमतिभ्याम् mahimatibhyām
महिमतिभिः mahimatibhiḥ
Dative महिमतये mahimataye
महिमत्यै mahimatyai
महिमतिभ्याम् mahimatibhyām
महिमतिभ्यः mahimatibhyaḥ
Ablative महिमतेः mahimateḥ
महिमत्याः mahimatyāḥ
महिमतिभ्याम् mahimatibhyām
महिमतिभ्यः mahimatibhyaḥ
Genitive महिमतेः mahimateḥ
महिमत्याः mahimatyāḥ
महिमत्योः mahimatyoḥ
महिमतीनाम् mahimatīnām
Locative महिमतौ mahimatau
महिमत्याम् mahimatyām
महिमत्योः mahimatyoḥ
महिमतिषु mahimatiṣu