Sanskrit tools

Sanskrit declension


Declension of महिरत्न mahiratna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महिरत्नम् mahiratnam
महिरत्ने mahiratne
महिरत्नानि mahiratnāni
Vocative महिरत्न mahiratna
महिरत्ने mahiratne
महिरत्नानि mahiratnāni
Accusative महिरत्नम् mahiratnam
महिरत्ने mahiratne
महिरत्नानि mahiratnāni
Instrumental महिरत्नेन mahiratnena
महिरत्नाभ्याम् mahiratnābhyām
महिरत्नैः mahiratnaiḥ
Dative महिरत्नाय mahiratnāya
महिरत्नाभ्याम् mahiratnābhyām
महिरत्नेभ्यः mahiratnebhyaḥ
Ablative महिरत्नात् mahiratnāt
महिरत्नाभ्याम् mahiratnābhyām
महिरत्नेभ्यः mahiratnebhyaḥ
Genitive महिरत्नस्य mahiratnasya
महिरत्नयोः mahiratnayoḥ
महिरत्नानाम् mahiratnānām
Locative महिरत्ने mahiratne
महिरत्नयोः mahiratnayoḥ
महिरत्नेषु mahiratneṣu