| Singular | Dual | Plural |
Nominative |
महिरत्नम्
mahiratnam
|
महिरत्ने
mahiratne
|
महिरत्नानि
mahiratnāni
|
Vocative |
महिरत्न
mahiratna
|
महिरत्ने
mahiratne
|
महिरत्नानि
mahiratnāni
|
Accusative |
महिरत्नम्
mahiratnam
|
महिरत्ने
mahiratne
|
महिरत्नानि
mahiratnāni
|
Instrumental |
महिरत्नेन
mahiratnena
|
महिरत्नाभ्याम्
mahiratnābhyām
|
महिरत्नैः
mahiratnaiḥ
|
Dative |
महिरत्नाय
mahiratnāya
|
महिरत्नाभ्याम्
mahiratnābhyām
|
महिरत्नेभ्यः
mahiratnebhyaḥ
|
Ablative |
महिरत्नात्
mahiratnāt
|
महिरत्नाभ्याम्
mahiratnābhyām
|
महिरत्नेभ्यः
mahiratnebhyaḥ
|
Genitive |
महिरत्नस्य
mahiratnasya
|
महिरत्नयोः
mahiratnayoḥ
|
महिरत्नानाम्
mahiratnānām
|
Locative |
महिरत्ने
mahiratne
|
महिरत्नयोः
mahiratnayoḥ
|
महिरत्नेषु
mahiratneṣu
|