Sanskrit tools

Sanskrit declension


Declension of अंशभूता aṁśabhūtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अंशभूता aṁśabhūtā
अंशभूते aṁśabhūte
अंशभूताः aṁśabhūtāḥ
Vocative अंशभूते aṁśabhūte
अंशभूते aṁśabhūte
अंशभूताः aṁśabhūtāḥ
Accusative अंशभूताम् aṁśabhūtām
अंशभूते aṁśabhūte
अंशभूताः aṁśabhūtāḥ
Instrumental अंशभूतया aṁśabhūtayā
अंशभूताभ्याम् aṁśabhūtābhyām
अंशभूताभिः aṁśabhūtābhiḥ
Dative अंशभूतायै aṁśabhūtāyai
अंशभूताभ्याम् aṁśabhūtābhyām
अंशभूताभ्यः aṁśabhūtābhyaḥ
Ablative अंशभूतायाः aṁśabhūtāyāḥ
अंशभूताभ्याम् aṁśabhūtābhyām
अंशभूताभ्यः aṁśabhūtābhyaḥ
Genitive अंशभूतायाः aṁśabhūtāyāḥ
अंशभूतयोः aṁśabhūtayoḥ
अंशभूतानाम् aṁśabhūtānām
Locative अंशभूतायाम् aṁśabhūtāyām
अंशभूतयोः aṁśabhūtayoḥ
अंशभूतासु aṁśabhūtāsu