Sanskrit tools

Sanskrit declension


Declension of मितंगम mitaṁgama, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मितंगमः mitaṁgamaḥ
मितंगमौ mitaṁgamau
मितंगमाः mitaṁgamāḥ
Vocative मितंगम mitaṁgama
मितंगमौ mitaṁgamau
मितंगमाः mitaṁgamāḥ
Accusative मितंगमम् mitaṁgamam
मितंगमौ mitaṁgamau
मितंगमान् mitaṁgamān
Instrumental मितंगमेन mitaṁgamena
मितंगमाभ्याम् mitaṁgamābhyām
मितंगमैः mitaṁgamaiḥ
Dative मितंगमाय mitaṁgamāya
मितंगमाभ्याम् mitaṁgamābhyām
मितंगमेभ्यः mitaṁgamebhyaḥ
Ablative मितंगमात् mitaṁgamāt
मितंगमाभ्याम् mitaṁgamābhyām
मितंगमेभ्यः mitaṁgamebhyaḥ
Genitive मितंगमस्य mitaṁgamasya
मितंगमयोः mitaṁgamayoḥ
मितंगमानाम् mitaṁgamānām
Locative मितंगमे mitaṁgame
मितंगमयोः mitaṁgamayoḥ
मितंगमेषु mitaṁgameṣu