Sanskrit tools

Sanskrit declension


Declension of मितदक्षिण mitadakṣiṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मितदक्षिणः mitadakṣiṇaḥ
मितदक्षिणौ mitadakṣiṇau
मितदक्षिणाः mitadakṣiṇāḥ
Vocative मितदक्षिण mitadakṣiṇa
मितदक्षिणौ mitadakṣiṇau
मितदक्षिणाः mitadakṣiṇāḥ
Accusative मितदक्षिणम् mitadakṣiṇam
मितदक्षिणौ mitadakṣiṇau
मितदक्षिणान् mitadakṣiṇān
Instrumental मितदक्षिणेन mitadakṣiṇena
मितदक्षिणाभ्याम् mitadakṣiṇābhyām
मितदक्षिणैः mitadakṣiṇaiḥ
Dative मितदक्षिणाय mitadakṣiṇāya
मितदक्षिणाभ्याम् mitadakṣiṇābhyām
मितदक्षिणेभ्यः mitadakṣiṇebhyaḥ
Ablative मितदक्षिणात् mitadakṣiṇāt
मितदक्षिणाभ्याम् mitadakṣiṇābhyām
मितदक्षिणेभ्यः mitadakṣiṇebhyaḥ
Genitive मितदक्षिणस्य mitadakṣiṇasya
मितदक्षिणयोः mitadakṣiṇayoḥ
मितदक्षिणानाम् mitadakṣiṇānām
Locative मितदक्षिणे mitadakṣiṇe
मितदक्षिणयोः mitadakṣiṇayoḥ
मितदक्षिणेषु mitadakṣiṇeṣu