Sanskrit tools

Sanskrit declension


Declension of मितदक्षिणा mitadakṣiṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मितदक्षिणा mitadakṣiṇā
मितदक्षिणे mitadakṣiṇe
मितदक्षिणाः mitadakṣiṇāḥ
Vocative मितदक्षिणे mitadakṣiṇe
मितदक्षिणे mitadakṣiṇe
मितदक्षिणाः mitadakṣiṇāḥ
Accusative मितदक्षिणाम् mitadakṣiṇām
मितदक्षिणे mitadakṣiṇe
मितदक्षिणाः mitadakṣiṇāḥ
Instrumental मितदक्षिणया mitadakṣiṇayā
मितदक्षिणाभ्याम् mitadakṣiṇābhyām
मितदक्षिणाभिः mitadakṣiṇābhiḥ
Dative मितदक्षिणायै mitadakṣiṇāyai
मितदक्षिणाभ्याम् mitadakṣiṇābhyām
मितदक्षिणाभ्यः mitadakṣiṇābhyaḥ
Ablative मितदक्षिणायाः mitadakṣiṇāyāḥ
मितदक्षिणाभ्याम् mitadakṣiṇābhyām
मितदक्षिणाभ्यः mitadakṣiṇābhyaḥ
Genitive मितदक्षिणायाः mitadakṣiṇāyāḥ
मितदक्षिणयोः mitadakṣiṇayoḥ
मितदक्षिणानाम् mitadakṣiṇānām
Locative मितदक्षिणायाम् mitadakṣiṇāyām
मितदक्षिणयोः mitadakṣiṇayoḥ
मितदक्षिणासु mitadakṣiṇāsu