| Singular | Dual | Plural |
Nominative |
मितदक्षिणा
mitadakṣiṇā
|
मितदक्षिणे
mitadakṣiṇe
|
मितदक्षिणाः
mitadakṣiṇāḥ
|
Vocative |
मितदक्षिणे
mitadakṣiṇe
|
मितदक्षिणे
mitadakṣiṇe
|
मितदक्षिणाः
mitadakṣiṇāḥ
|
Accusative |
मितदक्षिणाम्
mitadakṣiṇām
|
मितदक्षिणे
mitadakṣiṇe
|
मितदक्षिणाः
mitadakṣiṇāḥ
|
Instrumental |
मितदक्षिणया
mitadakṣiṇayā
|
मितदक्षिणाभ्याम्
mitadakṣiṇābhyām
|
मितदक्षिणाभिः
mitadakṣiṇābhiḥ
|
Dative |
मितदक्षिणायै
mitadakṣiṇāyai
|
मितदक्षिणाभ्याम्
mitadakṣiṇābhyām
|
मितदक्षिणाभ्यः
mitadakṣiṇābhyaḥ
|
Ablative |
मितदक्षिणायाः
mitadakṣiṇāyāḥ
|
मितदक्षिणाभ्याम्
mitadakṣiṇābhyām
|
मितदक्षिणाभ्यः
mitadakṣiṇābhyaḥ
|
Genitive |
मितदक्षिणायाः
mitadakṣiṇāyāḥ
|
मितदक्षिणयोः
mitadakṣiṇayoḥ
|
मितदक्षिणानाम्
mitadakṣiṇānām
|
Locative |
मितदक्षिणायाम्
mitadakṣiṇāyām
|
मितदक्षिणयोः
mitadakṣiṇayoḥ
|
मितदक्षिणासु
mitadakṣiṇāsu
|