Sanskrit tools

Sanskrit declension


Declension of मितभाषितृ mitabhāṣitṛ, m.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative मितभाषिता mitabhāṣitā
मितभाषितारौ mitabhāṣitārau
मितभाषितारः mitabhāṣitāraḥ
Vocative मितभाषितः mitabhāṣitaḥ
मितभाषितारौ mitabhāṣitārau
मितभाषितारः mitabhāṣitāraḥ
Accusative मितभाषितारम् mitabhāṣitāram
मितभाषितारौ mitabhāṣitārau
मितभाषितॄन् mitabhāṣitṝn
Instrumental मितभाषित्रा mitabhāṣitrā
मितभाषितृभ्याम् mitabhāṣitṛbhyām
मितभाषितृभिः mitabhāṣitṛbhiḥ
Dative मितभाषित्रे mitabhāṣitre
मितभाषितृभ्याम् mitabhāṣitṛbhyām
मितभाषितृभ्यः mitabhāṣitṛbhyaḥ
Ablative मितभाषितुः mitabhāṣituḥ
मितभाषितृभ्याम् mitabhāṣitṛbhyām
मितभाषितृभ्यः mitabhāṣitṛbhyaḥ
Genitive मितभाषितुः mitabhāṣituḥ
मितभाषित्रोः mitabhāṣitroḥ
मितभाषितॄणाम् mitabhāṣitṝṇām
Locative मितभाषितरि mitabhāṣitari
मितभाषित्रोः mitabhāṣitroḥ
मितभाषितृषु mitabhāṣitṛṣu