| Singular | Dual | Plural |
Nominative |
मितभाषिता
mitabhāṣitā
|
मितभाषितारौ
mitabhāṣitārau
|
मितभाषितारः
mitabhāṣitāraḥ
|
Vocative |
मितभाषितः
mitabhāṣitaḥ
|
मितभाषितारौ
mitabhāṣitārau
|
मितभाषितारः
mitabhāṣitāraḥ
|
Accusative |
मितभाषितारम्
mitabhāṣitāram
|
मितभाषितारौ
mitabhāṣitārau
|
मितभाषितॄन्
mitabhāṣitṝn
|
Instrumental |
मितभाषित्रा
mitabhāṣitrā
|
मितभाषितृभ्याम्
mitabhāṣitṛbhyām
|
मितभाषितृभिः
mitabhāṣitṛbhiḥ
|
Dative |
मितभाषित्रे
mitabhāṣitre
|
मितभाषितृभ्याम्
mitabhāṣitṛbhyām
|
मितभाषितृभ्यः
mitabhāṣitṛbhyaḥ
|
Ablative |
मितभाषितुः
mitabhāṣituḥ
|
मितभाषितृभ्याम्
mitabhāṣitṛbhyām
|
मितभाषितृभ्यः
mitabhāṣitṛbhyaḥ
|
Genitive |
मितभाषितुः
mitabhāṣituḥ
|
मितभाषित्रोः
mitabhāṣitroḥ
|
मितभाषितॄणाम्
mitabhāṣitṝṇām
|
Locative |
मितभाषितरि
mitabhāṣitari
|
मितभाषित्रोः
mitabhāṣitroḥ
|
मितभाषितृषु
mitabhāṣitṛṣu
|