Sanskrit tools

Sanskrit declension


Declension of मितभाषितृ mitabhāṣitṛ, n.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative मितभाषितृ mitabhāṣitṛ
मितभाषितृणी mitabhāṣitṛṇī
मितभाषितॄणि mitabhāṣitṝṇi
Vocative मितभाषितः mitabhāṣitaḥ
मितभाषितारौ mitabhāṣitārau
मितभाषितारः mitabhāṣitāraḥ
Accusative मितभाषितारम् mitabhāṣitāram
मितभाषितारौ mitabhāṣitārau
मितभाषितॄन् mitabhāṣitṝn
Instrumental मितभाषितृणा mitabhāṣitṛṇā
मितभाषित्रा mitabhāṣitrā
मितभाषितृभ्याम् mitabhāṣitṛbhyām
मितभाषितृभिः mitabhāṣitṛbhiḥ
Dative मितभाषितृणे mitabhāṣitṛṇe
मितभाषित्रे mitabhāṣitre
मितभाषितृभ्याम् mitabhāṣitṛbhyām
मितभाषितृभ्यः mitabhāṣitṛbhyaḥ
Ablative मितभाषितृणः mitabhāṣitṛṇaḥ
मितभाषितुः mitabhāṣituḥ
मितभाषितृभ्याम् mitabhāṣitṛbhyām
मितभाषितृभ्यः mitabhāṣitṛbhyaḥ
Genitive मितभाषितृणः mitabhāṣitṛṇaḥ
मितभाषितुः mitabhāṣituḥ
मितभाषितृणोः mitabhāṣitṛṇoḥ
मितभाषित्रोः mitabhāṣitroḥ
मितभाषितॄणाम् mitabhāṣitṝṇām
Locative मितभाषितृणि mitabhāṣitṛṇi
मितभाषितरि mitabhāṣitari
मितभाषितृणोः mitabhāṣitṛṇoḥ
मितभाषित्रोः mitabhāṣitroḥ
मितभाषितृषु mitabhāṣitṛṣu