Singular | Dual | Plural | |
Nominative |
मितभाषितृ
mitabhāṣitṛ |
मितभाषितृणी
mitabhāṣitṛṇī |
मितभाषितॄणि
mitabhāṣitṝṇi |
Vocative |
मितभाषितः
mitabhāṣitaḥ |
मितभाषितारौ
mitabhāṣitārau |
मितभाषितारः
mitabhāṣitāraḥ |
Accusative |
मितभाषितारम्
mitabhāṣitāram |
मितभाषितारौ
mitabhāṣitārau |
मितभाषितॄन्
mitabhāṣitṝn |
Instrumental |
मितभाषितृणा
mitabhāṣitṛṇā मितभाषित्रा mitabhāṣitrā |
मितभाषितृभ्याम्
mitabhāṣitṛbhyām |
मितभाषितृभिः
mitabhāṣitṛbhiḥ |
Dative |
मितभाषितृणे
mitabhāṣitṛṇe मितभाषित्रे mitabhāṣitre |
मितभाषितृभ्याम्
mitabhāṣitṛbhyām |
मितभाषितृभ्यः
mitabhāṣitṛbhyaḥ |
Ablative |
मितभाषितृणः
mitabhāṣitṛṇaḥ मितभाषितुः mitabhāṣituḥ |
मितभाषितृभ्याम्
mitabhāṣitṛbhyām |
मितभाषितृभ्यः
mitabhāṣitṛbhyaḥ |
Genitive |
मितभाषितृणः
mitabhāṣitṛṇaḥ मितभाषितुः mitabhāṣituḥ |
मितभाषितृणोः
mitabhāṣitṛṇoḥ मितभाषित्रोः mitabhāṣitroḥ |
मितभाषितॄणाम्
mitabhāṣitṝṇām |
Locative |
मितभाषितृणि
mitabhāṣitṛṇi मितभाषितरि mitabhāṣitari |
मितभाषितृणोः
mitabhāṣitṛṇoḥ मितभाषित्रोः mitabhāṣitroḥ |
मितभाषितृषु
mitabhāṣitṛṣu |