Sanskrit tools

Sanskrit declension


Declension of मितभुक्त mitabhukta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मितभुक्तः mitabhuktaḥ
मितभुक्तौ mitabhuktau
मितभुक्ताः mitabhuktāḥ
Vocative मितभुक्त mitabhukta
मितभुक्तौ mitabhuktau
मितभुक्ताः mitabhuktāḥ
Accusative मितभुक्तम् mitabhuktam
मितभुक्तौ mitabhuktau
मितभुक्तान् mitabhuktān
Instrumental मितभुक्तेन mitabhuktena
मितभुक्ताभ्याम् mitabhuktābhyām
मितभुक्तैः mitabhuktaiḥ
Dative मितभुक्ताय mitabhuktāya
मितभुक्ताभ्याम् mitabhuktābhyām
मितभुक्तेभ्यः mitabhuktebhyaḥ
Ablative मितभुक्तात् mitabhuktāt
मितभुक्ताभ्याम् mitabhuktābhyām
मितभुक्तेभ्यः mitabhuktebhyaḥ
Genitive मितभुक्तस्य mitabhuktasya
मितभुक्तयोः mitabhuktayoḥ
मितभुक्तानाम् mitabhuktānām
Locative मितभुक्ते mitabhukte
मितभुक्तयोः mitabhuktayoḥ
मितभुक्तेषु mitabhukteṣu