| Singular | Dual | Plural |
Nominative |
मितभुक्तः
mitabhuktaḥ
|
मितभुक्तौ
mitabhuktau
|
मितभुक्ताः
mitabhuktāḥ
|
Vocative |
मितभुक्त
mitabhukta
|
मितभुक्तौ
mitabhuktau
|
मितभुक्ताः
mitabhuktāḥ
|
Accusative |
मितभुक्तम्
mitabhuktam
|
मितभुक्तौ
mitabhuktau
|
मितभुक्तान्
mitabhuktān
|
Instrumental |
मितभुक्तेन
mitabhuktena
|
मितभुक्ताभ्याम्
mitabhuktābhyām
|
मितभुक्तैः
mitabhuktaiḥ
|
Dative |
मितभुक्ताय
mitabhuktāya
|
मितभुक्ताभ्याम्
mitabhuktābhyām
|
मितभुक्तेभ्यः
mitabhuktebhyaḥ
|
Ablative |
मितभुक्तात्
mitabhuktāt
|
मितभुक्ताभ्याम्
mitabhuktābhyām
|
मितभुक्तेभ्यः
mitabhuktebhyaḥ
|
Genitive |
मितभुक्तस्य
mitabhuktasya
|
मितभुक्तयोः
mitabhuktayoḥ
|
मितभुक्तानाम्
mitabhuktānām
|
Locative |
मितभुक्ते
mitabhukte
|
मितभुक्तयोः
mitabhuktayoḥ
|
मितभुक्तेषु
mitabhukteṣu
|