Singular | Dual | Plural | |
Nominative |
मितभुक्
mitabhuk |
मितभुजौ
mitabhujau |
मितभुजः
mitabhujaḥ |
Vocative |
मितभुक्
mitabhuk |
मितभुजौ
mitabhujau |
मितभुजः
mitabhujaḥ |
Accusative |
मितभुजम्
mitabhujam |
मितभुजौ
mitabhujau |
मितभुजः
mitabhujaḥ |
Instrumental |
मितभुजा
mitabhujā |
मितभुग्भ्याम्
mitabhugbhyām |
मितभुग्भिः
mitabhugbhiḥ |
Dative |
मितभुजे
mitabhuje |
मितभुग्भ्याम्
mitabhugbhyām |
मितभुग्भ्यः
mitabhugbhyaḥ |
Ablative |
मितभुजः
mitabhujaḥ |
मितभुग्भ्याम्
mitabhugbhyām |
मितभुग्भ्यः
mitabhugbhyaḥ |
Genitive |
मितभुजः
mitabhujaḥ |
मितभुजोः
mitabhujoḥ |
मितभुजाम्
mitabhujām |
Locative |
मितभुजि
mitabhuji |
मितभुजोः
mitabhujoḥ |
मितभुक्षु
mitabhukṣu |