Sanskrit tools

Sanskrit declension


Declension of मितभुज् mitabhuj, f.

Reference(s): Müller p. 68, §161 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative मितभुक् mitabhuk
मितभुजौ mitabhujau
मितभुजः mitabhujaḥ
Vocative मितभुक् mitabhuk
मितभुजौ mitabhujau
मितभुजः mitabhujaḥ
Accusative मितभुजम् mitabhujam
मितभुजौ mitabhujau
मितभुजः mitabhujaḥ
Instrumental मितभुजा mitabhujā
मितभुग्भ्याम् mitabhugbhyām
मितभुग्भिः mitabhugbhiḥ
Dative मितभुजे mitabhuje
मितभुग्भ्याम् mitabhugbhyām
मितभुग्भ्यः mitabhugbhyaḥ
Ablative मितभुजः mitabhujaḥ
मितभुग्भ्याम् mitabhugbhyām
मितभुग्भ्यः mitabhugbhyaḥ
Genitive मितभुजः mitabhujaḥ
मितभुजोः mitabhujoḥ
मितभुजाम् mitabhujām
Locative मितभुजि mitabhuji
मितभुजोः mitabhujoḥ
मितभुक्षु mitabhukṣu