Sanskrit tools

Sanskrit declension


Declension of मितमति mitamati, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मितमतिः mitamatiḥ
मितमती mitamatī
मितमतयः mitamatayaḥ
Vocative मितमते mitamate
मितमती mitamatī
मितमतयः mitamatayaḥ
Accusative मितमतिम् mitamatim
मितमती mitamatī
मितमतीः mitamatīḥ
Instrumental मितमत्या mitamatyā
मितमतिभ्याम् mitamatibhyām
मितमतिभिः mitamatibhiḥ
Dative मितमतये mitamataye
मितमत्यै mitamatyai
मितमतिभ्याम् mitamatibhyām
मितमतिभ्यः mitamatibhyaḥ
Ablative मितमतेः mitamateḥ
मितमत्याः mitamatyāḥ
मितमतिभ्याम् mitamatibhyām
मितमतिभ्यः mitamatibhyaḥ
Genitive मितमतेः mitamateḥ
मितमत्याः mitamatyāḥ
मितमत्योः mitamatyoḥ
मितमतीनाम् mitamatīnām
Locative मितमतौ mitamatau
मितमत्याम् mitamatyām
मितमत्योः mitamatyoḥ
मितमतिषु mitamatiṣu