| Singular | Dual | Plural |
Nominative |
मितम्पचा
mitampacā
|
मितम्पचे
mitampace
|
मितम्पचाः
mitampacāḥ
|
Vocative |
मितम्पचे
mitampace
|
मितम्पचे
mitampace
|
मितम्पचाः
mitampacāḥ
|
Accusative |
मितम्पचाम्
mitampacām
|
मितम्पचे
mitampace
|
मितम्पचाः
mitampacāḥ
|
Instrumental |
मितम्पचया
mitampacayā
|
मितम्पचाभ्याम्
mitampacābhyām
|
मितम्पचाभिः
mitampacābhiḥ
|
Dative |
मितम्पचायै
mitampacāyai
|
मितम्पचाभ्याम्
mitampacābhyām
|
मितम्पचाभ्यः
mitampacābhyaḥ
|
Ablative |
मितम्पचायाः
mitampacāyāḥ
|
मितम्पचाभ्याम्
mitampacābhyām
|
मितम्पचाभ्यः
mitampacābhyaḥ
|
Genitive |
मितम्पचायाः
mitampacāyāḥ
|
मितम्पचयोः
mitampacayoḥ
|
मितम्पचानाम्
mitampacānām
|
Locative |
मितम्पचायाम्
mitampacāyām
|
मितम्पचयोः
mitampacayoḥ
|
मितम्पचासु
mitampacāsu
|