| Singular | Dual | Plural |
Nominative |
मितव्ययी
mitavyayī
|
मितव्ययिनौ
mitavyayinau
|
मितव्ययिनः
mitavyayinaḥ
|
Vocative |
मितव्ययिन्
mitavyayin
|
मितव्ययिनौ
mitavyayinau
|
मितव्ययिनः
mitavyayinaḥ
|
Accusative |
मितव्ययिनम्
mitavyayinam
|
मितव्ययिनौ
mitavyayinau
|
मितव्ययिनः
mitavyayinaḥ
|
Instrumental |
मितव्ययिना
mitavyayinā
|
मितव्ययिभ्याम्
mitavyayibhyām
|
मितव्ययिभिः
mitavyayibhiḥ
|
Dative |
मितव्ययिने
mitavyayine
|
मितव्ययिभ्याम्
mitavyayibhyām
|
मितव्ययिभ्यः
mitavyayibhyaḥ
|
Ablative |
मितव्ययिनः
mitavyayinaḥ
|
मितव्ययिभ्याम्
mitavyayibhyām
|
मितव्ययिभ्यः
mitavyayibhyaḥ
|
Genitive |
मितव्ययिनः
mitavyayinaḥ
|
मितव्ययिनोः
mitavyayinoḥ
|
मितव्ययिनाम्
mitavyayinām
|
Locative |
मितव्ययिनि
mitavyayini
|
मितव्ययिनोः
mitavyayinoḥ
|
मितव्ययिषु
mitavyayiṣu
|