Sanskrit tools

Sanskrit declension


Declension of मितव्ययिन् mitavyayin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative मितव्ययि mitavyayi
मितव्ययिनी mitavyayinī
मितव्ययीनि mitavyayīni
Vocative मितव्ययि mitavyayi
मितव्ययिन् mitavyayin
मितव्ययिनी mitavyayinī
मितव्ययीनि mitavyayīni
Accusative मितव्ययि mitavyayi
मितव्ययिनी mitavyayinī
मितव्ययीनि mitavyayīni
Instrumental मितव्ययिना mitavyayinā
मितव्ययिभ्याम् mitavyayibhyām
मितव्ययिभिः mitavyayibhiḥ
Dative मितव्ययिने mitavyayine
मितव्ययिभ्याम् mitavyayibhyām
मितव्ययिभ्यः mitavyayibhyaḥ
Ablative मितव्ययिनः mitavyayinaḥ
मितव्ययिभ्याम् mitavyayibhyām
मितव्ययिभ्यः mitavyayibhyaḥ
Genitive मितव्ययिनः mitavyayinaḥ
मितव्ययिनोः mitavyayinoḥ
मितव्ययिनाम् mitavyayinām
Locative मितव्ययिनि mitavyayini
मितव्ययिनोः mitavyayinoḥ
मितव्ययिषु mitavyayiṣu