| Singular | Dual | Plural |
Nominative |
मिताक्षरसारः
mitākṣarasāraḥ
|
मिताक्षरसारौ
mitākṣarasārau
|
मिताक्षरसाराः
mitākṣarasārāḥ
|
Vocative |
मिताक्षरसार
mitākṣarasāra
|
मिताक्षरसारौ
mitākṣarasārau
|
मिताक्षरसाराः
mitākṣarasārāḥ
|
Accusative |
मिताक्षरसारम्
mitākṣarasāram
|
मिताक्षरसारौ
mitākṣarasārau
|
मिताक्षरसारान्
mitākṣarasārān
|
Instrumental |
मिताक्षरसारेण
mitākṣarasāreṇa
|
मिताक्षरसाराभ्याम्
mitākṣarasārābhyām
|
मिताक्षरसारैः
mitākṣarasāraiḥ
|
Dative |
मिताक्षरसाराय
mitākṣarasārāya
|
मिताक्षरसाराभ्याम्
mitākṣarasārābhyām
|
मिताक्षरसारेभ्यः
mitākṣarasārebhyaḥ
|
Ablative |
मिताक्षरसारात्
mitākṣarasārāt
|
मिताक्षरसाराभ्याम्
mitākṣarasārābhyām
|
मिताक्षरसारेभ्यः
mitākṣarasārebhyaḥ
|
Genitive |
मिताक्षरसारस्य
mitākṣarasārasya
|
मिताक्षरसारयोः
mitākṣarasārayoḥ
|
मिताक्षरसाराणाम्
mitākṣarasārāṇām
|
Locative |
मिताक्षरसारे
mitākṣarasāre
|
मिताक्षरसारयोः
mitākṣarasārayoḥ
|
मिताक्षरसारेषु
mitākṣarasāreṣu
|