Sanskrit tools

Sanskrit declension


Declension of मिताक्षरसार mitākṣarasāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मिताक्षरसारः mitākṣarasāraḥ
मिताक्षरसारौ mitākṣarasārau
मिताक्षरसाराः mitākṣarasārāḥ
Vocative मिताक्षरसार mitākṣarasāra
मिताक्षरसारौ mitākṣarasārau
मिताक्षरसाराः mitākṣarasārāḥ
Accusative मिताक्षरसारम् mitākṣarasāram
मिताक्षरसारौ mitākṣarasārau
मिताक्षरसारान् mitākṣarasārān
Instrumental मिताक्षरसारेण mitākṣarasāreṇa
मिताक्षरसाराभ्याम् mitākṣarasārābhyām
मिताक्षरसारैः mitākṣarasāraiḥ
Dative मिताक्षरसाराय mitākṣarasārāya
मिताक्षरसाराभ्याम् mitākṣarasārābhyām
मिताक्षरसारेभ्यः mitākṣarasārebhyaḥ
Ablative मिताक्षरसारात् mitākṣarasārāt
मिताक्षरसाराभ्याम् mitākṣarasārābhyām
मिताक्षरसारेभ्यः mitākṣarasārebhyaḥ
Genitive मिताक्षरसारस्य mitākṣarasārasya
मिताक्षरसारयोः mitākṣarasārayoḥ
मिताक्षरसाराणाम् mitākṣarasārāṇām
Locative मिताक्षरसारे mitākṣarasāre
मिताक्षरसारयोः mitākṣarasārayoḥ
मिताक्षरसारेषु mitākṣarasāreṣu