Sanskrit tools

Sanskrit declension


Declension of मित्रकाम mitrakāma, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मित्रकामम् mitrakāmam
मित्रकामे mitrakāme
मित्रकामाणि mitrakāmāṇi
Vocative मित्रकाम mitrakāma
मित्रकामे mitrakāme
मित्रकामाणि mitrakāmāṇi
Accusative मित्रकामम् mitrakāmam
मित्रकामे mitrakāme
मित्रकामाणि mitrakāmāṇi
Instrumental मित्रकामेण mitrakāmeṇa
मित्रकामाभ्याम् mitrakāmābhyām
मित्रकामैः mitrakāmaiḥ
Dative मित्रकामाय mitrakāmāya
मित्रकामाभ्याम् mitrakāmābhyām
मित्रकामेभ्यः mitrakāmebhyaḥ
Ablative मित्रकामात् mitrakāmāt
मित्रकामाभ्याम् mitrakāmābhyām
मित्रकामेभ्यः mitrakāmebhyaḥ
Genitive मित्रकामस्य mitrakāmasya
मित्रकामयोः mitrakāmayoḥ
मित्रकामाणाम् mitrakāmāṇām
Locative मित्रकामे mitrakāme
मित्रकामयोः mitrakāmayoḥ
मित्रकामेषु mitrakāmeṣu