Sanskrit tools

Sanskrit declension


Declension of मित्रकृत्य mitrakṛtya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मित्रकृत्यम् mitrakṛtyam
मित्रकृत्ये mitrakṛtye
मित्रकृत्यानि mitrakṛtyāni
Vocative मित्रकृत्य mitrakṛtya
मित्रकृत्ये mitrakṛtye
मित्रकृत्यानि mitrakṛtyāni
Accusative मित्रकृत्यम् mitrakṛtyam
मित्रकृत्ये mitrakṛtye
मित्रकृत्यानि mitrakṛtyāni
Instrumental मित्रकृत्येन mitrakṛtyena
मित्रकृत्याभ्याम् mitrakṛtyābhyām
मित्रकृत्यैः mitrakṛtyaiḥ
Dative मित्रकृत्याय mitrakṛtyāya
मित्रकृत्याभ्याम् mitrakṛtyābhyām
मित्रकृत्येभ्यः mitrakṛtyebhyaḥ
Ablative मित्रकृत्यात् mitrakṛtyāt
मित्रकृत्याभ्याम् mitrakṛtyābhyām
मित्रकृत्येभ्यः mitrakṛtyebhyaḥ
Genitive मित्रकृत्यस्य mitrakṛtyasya
मित्रकृत्ययोः mitrakṛtyayoḥ
मित्रकृत्यानाम् mitrakṛtyānām
Locative मित्रकृत्ये mitrakṛtye
मित्रकृत्ययोः mitrakṛtyayoḥ
मित्रकृत्येषु mitrakṛtyeṣu