Sanskrit tools

Sanskrit declension


Declension of मित्रगुप्त mitragupta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मित्रगुप्तः mitraguptaḥ
मित्रगुप्तौ mitraguptau
मित्रगुप्ताः mitraguptāḥ
Vocative मित्रगुप्त mitragupta
मित्रगुप्तौ mitraguptau
मित्रगुप्ताः mitraguptāḥ
Accusative मित्रगुप्तम् mitraguptam
मित्रगुप्तौ mitraguptau
मित्रगुप्तान् mitraguptān
Instrumental मित्रगुप्तेन mitraguptena
मित्रगुप्ताभ्याम् mitraguptābhyām
मित्रगुप्तैः mitraguptaiḥ
Dative मित्रगुप्ताय mitraguptāya
मित्रगुप्ताभ्याम् mitraguptābhyām
मित्रगुप्तेभ्यः mitraguptebhyaḥ
Ablative मित्रगुप्तात् mitraguptāt
मित्रगुप्ताभ्याम् mitraguptābhyām
मित्रगुप्तेभ्यः mitraguptebhyaḥ
Genitive मित्रगुप्तस्य mitraguptasya
मित्रगुप्तयोः mitraguptayoḥ
मित्रगुप्तानाम् mitraguptānām
Locative मित्रगुप्ते mitragupte
मित्रगुप्तयोः mitraguptayoḥ
मित्रगुप्तेषु mitragupteṣu