| Singular | Dual | Plural |
Nominative |
मित्रघ्ना
mitraghnā
|
मित्रघ्ने
mitraghne
|
मित्रघ्नाः
mitraghnāḥ
|
Vocative |
मित्रघ्ने
mitraghne
|
मित्रघ्ने
mitraghne
|
मित्रघ्नाः
mitraghnāḥ
|
Accusative |
मित्रघ्नाम्
mitraghnām
|
मित्रघ्ने
mitraghne
|
मित्रघ्नाः
mitraghnāḥ
|
Instrumental |
मित्रघ्नया
mitraghnayā
|
मित्रघ्नाभ्याम्
mitraghnābhyām
|
मित्रघ्नाभिः
mitraghnābhiḥ
|
Dative |
मित्रघ्नायै
mitraghnāyai
|
मित्रघ्नाभ्याम्
mitraghnābhyām
|
मित्रघ्नाभ्यः
mitraghnābhyaḥ
|
Ablative |
मित्रघ्नायाः
mitraghnāyāḥ
|
मित्रघ्नाभ्याम्
mitraghnābhyām
|
मित्रघ्नाभ्यः
mitraghnābhyaḥ
|
Genitive |
मित्रघ्नायाः
mitraghnāyāḥ
|
मित्रघ्नयोः
mitraghnayoḥ
|
मित्रघ्नानाम्
mitraghnānām
|
Locative |
मित्रघ्नायाम्
mitraghnāyām
|
मित्रघ्नयोः
mitraghnayoḥ
|
मित्रघ्नासु
mitraghnāsu
|