Sanskrit tools

Sanskrit declension


Declension of मित्रघ्ना mitraghnā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मित्रघ्ना mitraghnā
मित्रघ्ने mitraghne
मित्रघ्नाः mitraghnāḥ
Vocative मित्रघ्ने mitraghne
मित्रघ्ने mitraghne
मित्रघ्नाः mitraghnāḥ
Accusative मित्रघ्नाम् mitraghnām
मित्रघ्ने mitraghne
मित्रघ्नाः mitraghnāḥ
Instrumental मित्रघ्नया mitraghnayā
मित्रघ्नाभ्याम् mitraghnābhyām
मित्रघ्नाभिः mitraghnābhiḥ
Dative मित्रघ्नायै mitraghnāyai
मित्रघ्नाभ्याम् mitraghnābhyām
मित्रघ्नाभ्यः mitraghnābhyaḥ
Ablative मित्रघ्नायाः mitraghnāyāḥ
मित्रघ्नाभ्याम् mitraghnābhyām
मित्रघ्नाभ्यः mitraghnābhyaḥ
Genitive मित्रघ्नायाः mitraghnāyāḥ
मित्रघ्नयोः mitraghnayoḥ
मित्रघ्नानाम् mitraghnānām
Locative मित्रघ्नायाम् mitraghnāyām
मित्रघ्नयोः mitraghnayoḥ
मित्रघ्नासु mitraghnāsu