Sanskrit tools

Sanskrit declension


Declension of मित्रघ्न mitraghna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मित्रघ्नम् mitraghnam
मित्रघ्ने mitraghne
मित्रघ्नानि mitraghnāni
Vocative मित्रघ्न mitraghna
मित्रघ्ने mitraghne
मित्रघ्नानि mitraghnāni
Accusative मित्रघ्नम् mitraghnam
मित्रघ्ने mitraghne
मित्रघ्नानि mitraghnāni
Instrumental मित्रघ्नेन mitraghnena
मित्रघ्नाभ्याम् mitraghnābhyām
मित्रघ्नैः mitraghnaiḥ
Dative मित्रघ्नाय mitraghnāya
मित्रघ्नाभ्याम् mitraghnābhyām
मित्रघ्नेभ्यः mitraghnebhyaḥ
Ablative मित्रघ्नात् mitraghnāt
मित्रघ्नाभ्याम् mitraghnābhyām
मित्रघ्नेभ्यः mitraghnebhyaḥ
Genitive मित्रघ्नस्य mitraghnasya
मित्रघ्नयोः mitraghnayoḥ
मित्रघ्नानाम् mitraghnānām
Locative मित्रघ्ने mitraghne
मित्रघ्नयोः mitraghnayoḥ
मित्रघ्नेषु mitraghneṣu